A 581-3 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 581/3
Title: Siddhāntakaumudī
Dimensions: 27 x 10.9 cm x 64 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1343
Remarks:


Reel No. A 581-3 Inventory No. 64506

Title Siddhāntakaumudī

Author Bhaṭṭojiīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 27 x 10.9 cm

Folios 64

Lines per Folio 9 and 13

Foliation Numerals in the both nargins of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1343

Used for edition no/yes

Manuscript Features

The folios 1and 28 are missing.

In the folios 56 and 57,tae numbers are doubled.

Excerpts

Beginning

///yaṃ | jeyaṃ | ajgrahaṇaṃ śakyam akarttuṃ | yogavibhāgopy evaṃ | tavyad ādiṣv eva yatopi supaṭhatvāt | īdyati | yati pare āta īt syāt | guṇaḥ | deyaṃ | gkeyaṃ |

takiśasicatiyatijanibhyo yad vācyaḥ | takyaṃ | śasyaṃ | catyaṃ | yatyaṇ | janyaṃ |

janer yadvudhiḥ svarārthaḥ | ṇyatād(!) api rūpasiddheḥ | na ca vṛddhiprasaṃgaḥ |

janivadhyoś ceti [[ni]]ṣedhāt | hano vā yad vadhaś ca vaktavyaḥ | vadhyaḥ | pakṣe

vakṣyamāṇo ṇyat | ghātyaḥ | por adupadeśāt | pavargāṃtād adupadhād yat syāt |

⟨va⟫ ṇyatopavādaḥ | śapyaṃ | labhyaṃ | nānubandhakṛtam asārūpyaṃ |ato na ṇyat |

tavyadādayas tu syur eva | āṅo yi | āṅaḥ parasya labher num syāt yādau pratyaye vivakṣite | numi kṛte ʼdupadeśatvābhāvāṇ ṇyad eva | ālaṃbhyo gauḥ | upāt praśaṃsāyāṃ | upalaṃbhyaḥ sādhu | stutau kim upalabdhuṃ śakya upalabhyaḥ |                                                                                         (fol.2v1-6 )

End

tūṣṇīmi bhuvaḥ | tūṣṇīṃśabde bhuvaḥ ktvāṇamulau sta ⟨ānūkūlye(!) gamyamāne⟩ | tūṣṇīṃbhūya tūṣṇīṃ bhūtvā tūṣṇīṃbhāvaṃ | anvacyānulaumye (!) | anvakśabde upapade bhuvaḥ ktvāṇamulau sta ānūkūlye(!) gamyamāne | anvagbhūyāste | anvagbhūtvayā(!) anvagbhāvaṃ | agrataḥ pārśvataḥ pṛṣṭhato vā ʼnukūlo bhūtvā āsta ityarthaḥ | ānukūlomye(!) kiṃ anvagbhūtvā tiṣṭhati pṛṣṭhato bhūtvetyarthaḥ ||

itthaṃ laukikaśabdānāṃ diṅmātram iha darśitaṃ ||

vistaras tu yathāśāstraṃ darśitaḥ śabdakaustubhe || 1 ||

bhaṭṭojidīkṣitakṛtiḥ saiṣā siddhāntakaumudī ||

śatyai(!) bhūyād bhagavator bhavānīviśvanāthayoḥ || 2 || (fol.63v9-13)

Colophon

iti bhaṭṭōjidīkṣitakṛtiḥ siddhāntakaumudī sottarārddhā sapūrṇā(!) || || ||                                                                                       (fol.63v13 )

Microfilm Details

Reel No. A 581/3

Date of Filming 25-5-1973

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks The folio 48 is twice filmmed.

Catalogued by BK

Date 22-10-2003

Bibliography